शक्तिचालिनी मुद्रा की भूमिका मूलाधारे आत्मशक्ति: कुण्डली परदेवता । शयिता भुजगाकारा सार्द्ध त्रिवल यान्विता ।। 49 ।। यावत् सा निद्रिता देहे तावज्जीव: पशुर्यथा । ज्ञानं न जायते तावत् कोटियोगं समभ्यसेत् ।। 50 ।। उद्घाटयेत् कपाटञ्च यथा कुञ्चिकया हठात् । कुण्डलिन्या: प्रबोधेन ब्रह्मद्वारं प्रभेदयेत् ।। 51 ।। नाभिं संवेष्टय वस्त्रेण न च नग्नो बहिस्थित: …
- Home
- |
- Category: gheranda samhita 3








