कफ से उत्पन्न रोग व उसका समाधान कफकोष्ठे यदा वायुर्ग्रन्थीभूत्वावतिष्ठते । हृत्का सहिक्काश्वासशिर: शूलादयो रुजा: ।। 13 ।। जायन्ते धातुवैषमयात्तदा कुर्यात् प्रतिक्रियाम् । सम्यक् भोजनमादायोपस्पृश्य तदनन्तरम् ।। 14 ।। कुम्भकं धारणं कुर्याद् द्वित्रिवारं विचक्षण: । एवं श्वासादयो रोगा: शाम्यन्ति कफपित्तजा: ।। 15 ।। भावार्थ :- वायु के गलत दिशा में जाने से जब …
- Home
- |
- Category: Hatha Pradipika