सूक्ष्म ध्यान वर्णन तेजोध्यानं श्रुतं चण्ड सूक्ष्मध्यानं श्रृणुष्व मे । बहुभाग्यवशाद् यस्य कुण्डली जाग्रती भवेत् ।। 18 ।। आत्मना सहयोगेन नेत्ररंध्राद्विनिर्गता । विहरेद् राजमार्गे च चञ्चलत्वान्न दृश्यते ।। 19 ।। शाम्भवीमुद्रया योगी ध्यानयोगेन सिध्यति । सूक्ष्मध्यानमिदं गोप्यं देवानामपि दुर्लभम् ।। 20 ।। भावार्थ :- हे चण्ड! तेजोमय ध्यान ( ज्योति ध्यान ) …
- Home
- |
- Category: gheranda samhita 6